A 1399-2 Anantavratakathā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1399/2
Title: Anantavratakathā
Dimensions: 25 x 9 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3547
Remarks:
Reel No. A 1399-2 Inventory No. 90163
Title Anantavratakathā
Remarks This text is assigned to the Bhaviṣyottarapurāṇa
Author Vyāsa
Subject Kathā \ karmakāṇḍa
Language Sanskrit
Text Features with Rāmanavamīvratakathā, Bhādraśuklacaturthīvratakathā, Kṛṣṇajanmāṣṭamī vratakathā, but incomplete.
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 9.0 cm
Folios 15
Lines per Folio 12
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 6/3547
Manuscript Features
Folios are in disorder, not foliated properly, and texts are not complete.
Available folios are 5,6,7,8,9,14,15,19,20,21,24
exp.12, 14,15,16 are not foliated
Excerpts
Beginning
… t kumāra yāṃgīdra (!) yadi ichet (!) śubham ātmanaḥ ||
nārī vā prurṣo vāpī yaḥ kuryād vratam uttamam ||
mocayatyāśu viprendra saṃkarṣad vratitaṃ naraṃ || (!)
apavādaharaṃ caiva sarvavighnavināśanaṃ ||
kāṃtāre viṣaye vāpī gṛhe rājakule tathā ||
sarvasiddhikaraṃ caiva vratānāṃ vratam uttamam ||
gajānanapriyaṃ vātha triṣu lokeṣu viśrutam || (fol. 5r1–3)
«Sub: Colophon:»
iti rāmanavamī vratakathā (exp.12a:7)
End
sa tatre (!) kathitaṃ bhūpa vratānām uttamaṃ vrataṃ ||
yat kṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ ||
yepi śṛṇvaṃti satataṃ pāṭhyamānaṃ paṭhaṃti ye ||
tepi pāpaṃ vinirmuktāḥ(!) prāpsyaṃti ca hareḥ puraṃ ||
saṃsārasāgaraguhā susukhaṃ vihartuṃ
vāṃchaṃti ye kurukulodbhava śuddhasatvāḥ ||
saṃpūjya ca tribhuvane śamanaṃ tad evaṃ
vadhnaṃti dakṣiṇakare varadorakaṃ te || (exp.15b:9-exp.16–1)
Colophon
iti śrībhaviṣyottarapurāṇe anantavratakathā samāptā || (fol. exp16–1)
Microfilm Details
Reel No. A 1399/2
Date of Filming 16-08-1981
Exposures 16
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 19-07-2003
Bibliography