A 1399-2 Anantavratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1399/2
Title: Anantavratakathā
Dimensions: 25 x 9 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3547
Remarks:


Reel No. A 1399-2 Inventory No. 90163

Title Anantavratakathā

Remarks This text is assigned to the Bhaviṣyottarapurāṇa

Author Vyāsa

Subject Kathā \ karmakāṇḍa

Language Sanskrit

Text Features with Rāmanavamīvratakathā, Bhādraśuklacaturthīvratakathā, Kṛṣṇajanmāṣṭamī vratakathā, but incomplete.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 9.0 cm

Folios 15

Lines per Folio 12

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/3547

Manuscript Features

Folios are in disorder, not foliated properly, and texts are not complete.

Available folios are 5,6,7,8,9,14,15,19,20,21,24

exp.12, 14,15,16 are not foliated

Excerpts

Beginning

… t kumāra yāṃgīdra (!) yadi ichet (!) śubham ātmanaḥ ||

nārī vā prurṣo vāpī yaḥ kuryād vratam uttamam ||

mocayatyāśu viprendra saṃkarṣad vratitaṃ naraṃ || (!)

apavādaharaṃ caiva sarvavighnavināśanaṃ ||

kāṃtāre viṣaye vāpī gṛhe rājakule tathā ||

sarvasiddhikaraṃ caiva vratānāṃ vratam uttamam ||

gajānanapriyaṃ vātha triṣu lokeṣu viśrutam || (fol. 5r1–3)

«Sub: Colophon:»

iti rāmanavamī vratakathā (exp.12a:7)

End

sa tatre (!) kathitaṃ bhūpa vratānām uttamaṃ vrataṃ ||

yat kṛtvā sarvapāpebhyo mucyate nātra saṃśayaḥ ||

yepi śṛṇvaṃti satataṃ pāṭhyamānaṃ paṭhaṃti ye ||

tepi pāpaṃ vinirmuktāḥ(!) prāpsyaṃti ca hareḥ puraṃ ||

saṃsārasāgaraguhā susukhaṃ vihartuṃ

vāṃchaṃti ye kurukulodbhava śuddhasatvāḥ ||

saṃpūjya ca tribhuvane śamanaṃ tad evaṃ

vadhnaṃti dakṣiṇakare varadorakaṃ te || (exp.15b:9-exp.16–1)

Colophon

iti śrībhaviṣyottarapurāṇe anantavratakathā samāptā || (fol. exp16–1)

Microfilm Details

Reel No. A 1399/2

Date of Filming 16-08-1981

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-07-2003

Bibliography